||Sundarakanda ||

|| Sarga 8||( Only Slokas in English )

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

suṁdarakāṁḍa.
atha aṣṭamassargaḥ

sa tasya madhyē bhavanasya saṁsthitam mahadvimānaṁ maṇivajracitritam|
pratapta jaṁbūnadajālakr̥trimam dadarśa vīraḥ pavanātmajaḥ kapiḥ||1||

tadapramēyāpratikārakr̥trimam kr̥taṁ svayaṁ sādhviti viśvakarmaṇā|
divaṁ gataṁ vāyupathapratiṣṭitam vyarājatāssditya pathasya lakṣmavat|| 2||

natatra kiṁci nnakr̥taṁ prayatnatō na tatrakiṁcinna mahārharatnavat|
na tē viśēṣā niyatā ssurēṣvapi na tatra kiṁcinna mahāviśēṣavat|| 3||

tapassamādhānaparākramārjitam manassamādhānavicāracāriṇam|
anēkasaṁsthāna viśēṣanirmitam tatastatastulya viśēṣadarśanam|| 4||

manassamādhāya tu śīghragāminam durāvaraṁ mārutatulyagāminam|
mahātmanāṁ puṇyakr̥tāṁ mahārthinām yaśasvināmagryamudā mivālayam||5||

viśēṣamālāṁbya viśēṣasaṁsthitam vicitrakūṭaṁ bahukūṭamaṁḍitam|
manōbhirāmaṁ śaradiṁdu nirmalam vicitrakūṭaṁ śikharaṁ girēryathā ||6||

vahaṁti yaṁ kuṁḍalaśōbhitānanāḥ mahāśanā vyōmacarā niśācarāḥ |
vivr̥ta vidhvastaviśālalōcanāḥ mahājavā bhūtagaṇā ssahasraśaḥ||7||

vasaṁtapuṣkōtkaracārudarśanam vasaṁtamāsādapi kāṁta darśanam|
sa puṣpakaṁ tatra vimānamuttamam dadarśa tadvānaravīrasattamaḥ||8||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē aṣṭamassargaḥ||
|| Om tat sat ||